त्वेषमाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वेषमाणः
त्वेषमाणौ
त्वेषमाणाः
सम्बोधन
त्वेषमाण
त्वेषमाणौ
त्वेषमाणाः
द्वितीया
त्वेषमाणम्
त्वेषमाणौ
त्वेषमाणान्
तृतीया
त्वेषमाणेन
त्वेषमाणाभ्याम्
त्वेषमाणैः
चतुर्थी
त्वेषमाणाय
त्वेषमाणाभ्याम्
त्वेषमाणेभ्यः
पञ्चमी
त्वेषमाणात् / त्वेषमाणाद्
त्वेषमाणाभ्याम्
त्वेषमाणेभ्यः
षष्ठी
त्वेषमाणस्य
त्वेषमाणयोः
त्वेषमाणानाम्
सप्तमी
त्वेषमाणे
त्वेषमाणयोः
त्वेषमाणेषु
 
एक
द्वि
बहु
प्रथमा
त्वेषमाणः
त्वेषमाणौ
त्वेषमाणाः
सम्बोधन
त्वेषमाण
त्वेषमाणौ
त्वेषमाणाः
द्वितीया
त्वेषमाणम्
त्वेषमाणौ
त्वेषमाणान्
तृतीया
त्वेषमाणेन
त्वेषमाणाभ्याम्
त्वेषमाणैः
चतुर्थी
त्वेषमाणाय
त्वेषमाणाभ्याम्
त्वेषमाणेभ्यः
पञ्चमी
त्वेषमाणात् / त्वेषमाणाद्
त्वेषमाणाभ्याम्
त्वेषमाणेभ्यः
षष्ठी
त्वेषमाणस्य
त्वेषमाणयोः
त्वेषमाणानाम्
सप्तमी
त्वेषमाणे
त्वेषमाणयोः
त्वेषमाणेषु


अन्याः