त्वारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्वारकः
त्वारकौ
त्वारकाः
सम्बोधन
त्वारक
त्वारकौ
त्वारकाः
द्वितीया
त्वारकम्
त्वारकौ
त्वारकान्
तृतीया
त्वारकेण
त्वारकाभ्याम्
त्वारकैः
चतुर्थी
त्वारकाय
त्वारकाभ्याम्
त्वारकेभ्यः
पञ्चमी
त्वारकात् / त्वारकाद्
त्वारकाभ्याम्
त्वारकेभ्यः
षष्ठी
त्वारकस्य
त्वारकयोः
त्वारकाणाम्
सप्तमी
त्वारके
त्वारकयोः
त्वारकेषु
 
एक
द्वि
बहु
प्रथमा
त्वारकः
त्वारकौ
त्वारकाः
सम्बोधन
त्वारक
त्वारकौ
त्वारकाः
द्वितीया
त्वारकम्
त्वारकौ
त्वारकान्
तृतीया
त्वारकेण
त्वारकाभ्याम्
त्वारकैः
चतुर्थी
त्वारकाय
त्वारकाभ्याम्
त्वारकेभ्यः
पञ्चमी
त्वारकात् / त्वारकाद्
त्वारकाभ्याम्
त्वारकेभ्यः
षष्ठी
त्वारकस्य
त्वारकयोः
त्वारकाणाम्
सप्तमी
त्वारके
त्वारकयोः
त्वारकेषु


अन्याः