त्रौकणीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रौकणीया
त्रौकणीये
त्रौकणीयाः
सम्बोधन
त्रौकणीये
त्रौकणीये
त्रौकणीयाः
द्वितीया
त्रौकणीयाम्
त्रौकणीये
त्रौकणीयाः
तृतीया
त्रौकणीयया
त्रौकणीयाभ्याम्
त्रौकणीयाभिः
चतुर्थी
त्रौकणीयायै
त्रौकणीयाभ्याम्
त्रौकणीयाभ्यः
पञ्चमी
त्रौकणीयायाः
त्रौकणीयाभ्याम्
त्रौकणीयाभ्यः
षष्ठी
त्रौकणीयायाः
त्रौकणीययोः
त्रौकणीयानाम्
सप्तमी
त्रौकणीयायाम्
त्रौकणीययोः
त्रौकणीयासु
 
एक
द्वि
बहु
प्रथमा
त्रौकणीया
त्रौकणीये
त्रौकणीयाः
सम्बोधन
त्रौकणीये
त्रौकणीये
त्रौकणीयाः
द्वितीया
त्रौकणीयाम्
त्रौकणीये
त्रौकणीयाः
तृतीया
त्रौकणीयया
त्रौकणीयाभ्याम्
त्रौकणीयाभिः
चतुर्थी
त्रौकणीयायै
त्रौकणीयाभ्याम्
त्रौकणीयाभ्यः
पञ्चमी
त्रौकणीयायाः
त्रौकणीयाभ्याम्
त्रौकणीयाभ्यः
षष्ठी
त्रौकणीयायाः
त्रौकणीययोः
त्रौकणीयानाम्
सप्तमी
त्रौकणीयायाम्
त्रौकणीययोः
त्रौकणीयासु


अन्याः