त्रोपक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रोपकः
त्रोपकौ
त्रोपकाः
सम्बोधन
त्रोपक
त्रोपकौ
त्रोपकाः
द्वितीया
त्रोपकम्
त्रोपकौ
त्रोपकान्
तृतीया
त्रोपकेण
त्रोपकाभ्याम्
त्रोपकैः
चतुर्थी
त्रोपकाय
त्रोपकाभ्याम्
त्रोपकेभ्यः
पञ्चमी
त्रोपकात् / त्रोपकाद्
त्रोपकाभ्याम्
त्रोपकेभ्यः
षष्ठी
त्रोपकस्य
त्रोपकयोः
त्रोपकाणाम्
सप्तमी
त्रोपके
त्रोपकयोः
त्रोपकेषु
 
एक
द्वि
बहु
प्रथमा
त्रोपकः
त्रोपकौ
त्रोपकाः
सम्बोधन
त्रोपक
त्रोपकौ
त्रोपकाः
द्वितीया
त्रोपकम्
त्रोपकौ
त्रोपकान्
तृतीया
त्रोपकेण
त्रोपकाभ्याम्
त्रोपकैः
चतुर्थी
त्रोपकाय
त्रोपकाभ्याम्
त्रोपकेभ्यः
पञ्चमी
त्रोपकात् / त्रोपकाद्
त्रोपकाभ्याम्
त्रोपकेभ्यः
षष्ठी
त्रोपकस्य
त्रोपकयोः
त्रोपकाणाम्
सप्तमी
त्रोपके
त्रोपकयोः
त्रोपकेषु


अन्याः