त्रोटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रोटितः
त्रोटितौ
त्रोटिताः
सम्बोधन
त्रोटित
त्रोटितौ
त्रोटिताः
द्वितीया
त्रोटितम्
त्रोटितौ
त्रोटितान्
तृतीया
त्रोटितेन
त्रोटिताभ्याम्
त्रोटितैः
चतुर्थी
त्रोटिताय
त्रोटिताभ्याम्
त्रोटितेभ्यः
पञ्चमी
त्रोटितात् / त्रोटिताद्
त्रोटिताभ्याम्
त्रोटितेभ्यः
षष्ठी
त्रोटितस्य
त्रोटितयोः
त्रोटितानाम्
सप्तमी
त्रोटिते
त्रोटितयोः
त्रोटितेषु
 
एक
द्वि
बहु
प्रथमा
त्रोटितः
त्रोटितौ
त्रोटिताः
सम्बोधन
त्रोटित
त्रोटितौ
त्रोटिताः
द्वितीया
त्रोटितम्
त्रोटितौ
त्रोटितान्
तृतीया
त्रोटितेन
त्रोटिताभ्याम्
त्रोटितैः
चतुर्थी
त्रोटिताय
त्रोटिताभ्याम्
त्रोटितेभ्यः
पञ्चमी
त्रोटितात् / त्रोटिताद्
त्रोटिताभ्याम्
त्रोटितेभ्यः
षष्ठी
त्रोटितस्य
त्रोटितयोः
त्रोटितानाम्
सप्तमी
त्रोटिते
त्रोटितयोः
त्रोटितेषु


अन्याः