त्रैष्टुभ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रैष्टुभः
त्रैष्टुभौ
त्रैष्टुभाः
सम्बोधन
त्रैष्टुभ
त्रैष्टुभौ
त्रैष्टुभाः
द्वितीया
त्रैष्टुभम्
त्रैष्टुभौ
त्रैष्टुभान्
तृतीया
त्रैष्टुभेन
त्रैष्टुभाभ्याम्
त्रैष्टुभैः
चतुर्थी
त्रैष्टुभाय
त्रैष्टुभाभ्याम्
त्रैष्टुभेभ्यः
पञ्चमी
त्रैष्टुभात् / त्रैष्टुभाद्
त्रैष्टुभाभ्याम्
त्रैष्टुभेभ्यः
षष्ठी
त्रैष्टुभस्य
त्रैष्टुभयोः
त्रैष्टुभानाम्
सप्तमी
त्रैष्टुभे
त्रैष्टुभयोः
त्रैष्टुभेषु
 
एक
द्वि
बहु
प्रथमा
त्रैष्टुभः
त्रैष्टुभौ
त्रैष्टुभाः
सम्बोधन
त्रैष्टुभ
त्रैष्टुभौ
त्रैष्टुभाः
द्वितीया
त्रैष्टुभम्
त्रैष्टुभौ
त्रैष्टुभान्
तृतीया
त्रैष्टुभेन
त्रैष्टुभाभ्याम्
त्रैष्टुभैः
चतुर्थी
त्रैष्टुभाय
त्रैष्टुभाभ्याम्
त्रैष्टुभेभ्यः
पञ्चमी
त्रैष्टुभात् / त्रैष्टुभाद्
त्रैष्टुभाभ्याम्
त्रैष्टुभेभ्यः
षष्ठी
त्रैष्टुभस्य
त्रैष्टुभयोः
त्रैष्टुभानाम्
सप्तमी
त्रैष्टुभे
त्रैष्टुभयोः
त्रैष्टुभेषु


अन्याः