त्रैशाण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रैशाणः
त्रैशाणौ
त्रैशाणाः
सम्बोधन
त्रैशाण
त्रैशाणौ
त्रैशाणाः
द्वितीया
त्रैशाणम्
त्रैशाणौ
त्रैशाणान्
तृतीया
त्रैशाणेन
त्रैशाणाभ्याम्
त्रैशाणैः
चतुर्थी
त्रैशाणाय
त्रैशाणाभ्याम्
त्रैशाणेभ्यः
पञ्चमी
त्रैशाणात् / त्रैशाणाद्
त्रैशाणाभ्याम्
त्रैशाणेभ्यः
षष्ठी
त्रैशाणस्य
त्रैशाणयोः
त्रैशाणानाम्
सप्तमी
त्रैशाणे
त्रैशाणयोः
त्रैशाणेषु
 
एक
द्वि
बहु
प्रथमा
त्रैशाणः
त्रैशाणौ
त्रैशाणाः
सम्बोधन
त्रैशाण
त्रैशाणौ
त्रैशाणाः
द्वितीया
त्रैशाणम्
त्रैशाणौ
त्रैशाणान्
तृतीया
त्रैशाणेन
त्रैशाणाभ्याम्
त्रैशाणैः
चतुर्थी
त्रैशाणाय
त्रैशाणाभ्याम्
त्रैशाणेभ्यः
पञ्चमी
त्रैशाणात् / त्रैशाणाद्
त्रैशाणाभ्याम्
त्रैशाणेभ्यः
षष्ठी
त्रैशाणस्य
त्रैशाणयोः
त्रैशाणानाम्
सप्तमी
त्रैशाणे
त्रैशाणयोः
त्रैशाणेषु


अन्याः