त्रैवण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रैवणः
त्रैवणौ
त्रैवणाः
सम्बोधन
त्रैवण
त्रैवणौ
त्रैवणाः
द्वितीया
त्रैवणम्
त्रैवणौ
त्रैवणान्
तृतीया
त्रैवणेन
त्रैवणाभ्याम्
त्रैवणैः
चतुर्थी
त्रैवणाय
त्रैवणाभ्याम्
त्रैवणेभ्यः
पञ्चमी
त्रैवणात् / त्रैवणाद्
त्रैवणाभ्याम्
त्रैवणेभ्यः
षष्ठी
त्रैवणस्य
त्रैवणयोः
त्रैवणानाम्
सप्तमी
त्रैवणे
त्रैवणयोः
त्रैवणेषु
 
एक
द्वि
बहु
प्रथमा
त्रैवणः
त्रैवणौ
त्रैवणाः
सम्बोधन
त्रैवण
त्रैवणौ
त्रैवणाः
द्वितीया
त्रैवणम्
त्रैवणौ
त्रैवणान्
तृतीया
त्रैवणेन
त्रैवणाभ्याम्
त्रैवणैः
चतुर्थी
त्रैवणाय
त्रैवणाभ्याम्
त्रैवणेभ्यः
पञ्चमी
त्रैवणात् / त्रैवणाद्
त्रैवणाभ्याम्
त्रैवणेभ्यः
षष्ठी
त्रैवणस्य
त्रैवणयोः
त्रैवणानाम्
सप्तमी
त्रैवणे
त्रैवणयोः
त्रैवणेषु