त्रुम्पक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रुम्पकः
त्रुम्पकौ
त्रुम्पकाः
सम्बोधन
त्रुम्पक
त्रुम्पकौ
त्रुम्पकाः
द्वितीया
त्रुम्पकम्
त्रुम्पकौ
त्रुम्पकान्
तृतीया
त्रुम्पकेण
त्रुम्पकाभ्याम्
त्रुम्पकैः
चतुर्थी
त्रुम्पकाय
त्रुम्पकाभ्याम्
त्रुम्पकेभ्यः
पञ्चमी
त्रुम्पकात् / त्रुम्पकाद्
त्रुम्पकाभ्याम्
त्रुम्पकेभ्यः
षष्ठी
त्रुम्पकस्य
त्रुम्पकयोः
त्रुम्पकाणाम्
सप्तमी
त्रुम्पके
त्रुम्पकयोः
त्रुम्पकेषु
 
एक
द्वि
बहु
प्रथमा
त्रुम्पकः
त्रुम्पकौ
त्रुम्पकाः
सम्बोधन
त्रुम्पक
त्रुम्पकौ
त्रुम्पकाः
द्वितीया
त्रुम्पकम्
त्रुम्पकौ
त्रुम्पकान्
तृतीया
त्रुम्पकेण
त्रुम्पकाभ्याम्
त्रुम्पकैः
चतुर्थी
त्रुम्पकाय
त्रुम्पकाभ्याम्
त्रुम्पकेभ्यः
पञ्चमी
त्रुम्पकात् / त्रुम्पकाद्
त्रुम्पकाभ्याम्
त्रुम्पकेभ्यः
षष्ठी
त्रुम्पकस्य
त्रुम्पकयोः
त्रुम्पकाणाम्
सप्तमी
त्रुम्पके
त्रुम्पकयोः
त्रुम्पकेषु


अन्याः