त्रुटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रुटनीयः
त्रुटनीयौ
त्रुटनीयाः
सम्बोधन
त्रुटनीय
त्रुटनीयौ
त्रुटनीयाः
द्वितीया
त्रुटनीयम्
त्रुटनीयौ
त्रुटनीयान्
तृतीया
त्रुटनीयेन
त्रुटनीयाभ्याम्
त्रुटनीयैः
चतुर्थी
त्रुटनीयाय
त्रुटनीयाभ्याम्
त्रुटनीयेभ्यः
पञ्चमी
त्रुटनीयात् / त्रुटनीयाद्
त्रुटनीयाभ्याम्
त्रुटनीयेभ्यः
षष्ठी
त्रुटनीयस्य
त्रुटनीययोः
त्रुटनीयानाम्
सप्तमी
त्रुटनीये
त्रुटनीययोः
त्रुटनीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रुटनीयः
त्रुटनीयौ
त्रुटनीयाः
सम्बोधन
त्रुटनीय
त्रुटनीयौ
त्रुटनीयाः
द्वितीया
त्रुटनीयम्
त्रुटनीयौ
त्रुटनीयान्
तृतीया
त्रुटनीयेन
त्रुटनीयाभ्याम्
त्रुटनीयैः
चतुर्थी
त्रुटनीयाय
त्रुटनीयाभ्याम्
त्रुटनीयेभ्यः
पञ्चमी
त्रुटनीयात् / त्रुटनीयाद्
त्रुटनीयाभ्याम्
त्रुटनीयेभ्यः
षष्ठी
त्रुटनीयस्य
त्रुटनीययोः
त्रुटनीयानाम्
सप्तमी
त्रुटनीये
त्रुटनीययोः
त्रुटनीयेषु


अन्याः