त्रिशाण्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रिशाण्यः
त्रिशाण्यौ
त्रिशाण्याः
सम्बोधन
त्रिशाण्य
त्रिशाण्यौ
त्रिशाण्याः
द्वितीया
त्रिशाण्यम्
त्रिशाण्यौ
त्रिशाण्यान्
तृतीया
त्रिशाण्येन
त्रिशाण्याभ्याम्
त्रिशाण्यैः
चतुर्थी
त्रिशाण्याय
त्रिशाण्याभ्याम्
त्रिशाण्येभ्यः
पञ्चमी
त्रिशाण्यात् / त्रिशाण्याद्
त्रिशाण्याभ्याम्
त्रिशाण्येभ्यः
षष्ठी
त्रिशाण्यस्य
त्रिशाण्ययोः
त्रिशाण्यानाम्
सप्तमी
त्रिशाण्ये
त्रिशाण्ययोः
त्रिशाण्येषु
 
एक
द्वि
बहु
प्रथमा
त्रिशाण्यः
त्रिशाण्यौ
त्रिशाण्याः
सम्बोधन
त्रिशाण्य
त्रिशाण्यौ
त्रिशाण्याः
द्वितीया
त्रिशाण्यम्
त्रिशाण्यौ
त्रिशाण्यान्
तृतीया
त्रिशाण्येन
त्रिशाण्याभ्याम्
त्रिशाण्यैः
चतुर्थी
त्रिशाण्याय
त्रिशाण्याभ्याम्
त्रिशाण्येभ्यः
पञ्चमी
त्रिशाण्यात् / त्रिशाण्याद्
त्रिशाण्याभ्याम्
त्रिशाण्येभ्यः
षष्ठी
त्रिशाण्यस्य
त्रिशाण्ययोः
त्रिशाण्यानाम्
सप्तमी
त्रिशाण्ये
त्रिशाण्ययोः
त्रिशाण्येषु


अन्याः