त्रिशत्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रिशत्यः
त्रिशत्यौ
त्रिशत्याः
सम्बोधन
त्रिशत्य
त्रिशत्यौ
त्रिशत्याः
द्वितीया
त्रिशत्यम्
त्रिशत्यौ
त्रिशत्यान्
तृतीया
त्रिशत्येन
त्रिशत्याभ्याम्
त्रिशत्यैः
चतुर्थी
त्रिशत्याय
त्रिशत्याभ्याम्
त्रिशत्येभ्यः
पञ्चमी
त्रिशत्यात् / त्रिशत्याद्
त्रिशत्याभ्याम्
त्रिशत्येभ्यः
षष्ठी
त्रिशत्यस्य
त्रिशत्ययोः
त्रिशत्यानाम्
सप्तमी
त्रिशत्ये
त्रिशत्ययोः
त्रिशत्येषु
 
एक
द्वि
बहु
प्रथमा
त्रिशत्यः
त्रिशत्यौ
त्रिशत्याः
सम्बोधन
त्रिशत्य
त्रिशत्यौ
त्रिशत्याः
द्वितीया
त्रिशत्यम्
त्रिशत्यौ
त्रिशत्यान्
तृतीया
त्रिशत्येन
त्रिशत्याभ्याम्
त्रिशत्यैः
चतुर्थी
त्रिशत्याय
त्रिशत्याभ्याम्
त्रिशत्येभ्यः
पञ्चमी
त्रिशत्यात् / त्रिशत्याद्
त्रिशत्याभ्याम्
त्रिशत्येभ्यः
षष्ठी
त्रिशत्यस्य
त्रिशत्ययोः
त्रिशत्यानाम्
सप्तमी
त्रिशत्ये
त्रिशत्ययोः
त्रिशत्येषु


अन्याः