त्रिमाष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रिमाष्यः
त्रिमाष्यौ
त्रिमाष्याः
सम्बोधन
त्रिमाष्य
त्रिमाष्यौ
त्रिमाष्याः
द्वितीया
त्रिमाष्यम्
त्रिमाष्यौ
त्रिमाष्यान्
तृतीया
त्रिमाष्येण
त्रिमाष्याभ्याम्
त्रिमाष्यैः
चतुर्थी
त्रिमाष्याय
त्रिमाष्याभ्याम्
त्रिमाष्येभ्यः
पञ्चमी
त्रिमाष्यात् / त्रिमाष्याद्
त्रिमाष्याभ्याम्
त्रिमाष्येभ्यः
षष्ठी
त्रिमाष्यस्य
त्रिमाष्ययोः
त्रिमाष्याणाम्
सप्तमी
त्रिमाष्ये
त्रिमाष्ययोः
त्रिमाष्येषु
 
एक
द्वि
बहु
प्रथमा
त्रिमाष्यः
त्रिमाष्यौ
त्रिमाष्याः
सम्बोधन
त्रिमाष्य
त्रिमाष्यौ
त्रिमाष्याः
द्वितीया
त्रिमाष्यम्
त्रिमाष्यौ
त्रिमाष्यान्
तृतीया
त्रिमाष्येण
त्रिमाष्याभ्याम्
त्रिमाष्यैः
चतुर्थी
त्रिमाष्याय
त्रिमाष्याभ्याम्
त्रिमाष्येभ्यः
पञ्चमी
त्रिमाष्यात् / त्रिमाष्याद्
त्रिमाष्याभ्याम्
त्रिमाष्येभ्यः
षष्ठी
त्रिमाष्यस्य
त्रिमाष्ययोः
त्रिमाष्याणाम्
सप्तमी
त्रिमाष्ये
त्रिमाष्ययोः
त्रिमाष्येषु


अन्याः