त्रातव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रातव्यः
त्रातव्यौ
त्रातव्याः
सम्बोधन
त्रातव्य
त्रातव्यौ
त्रातव्याः
द्वितीया
त्रातव्यम्
त्रातव्यौ
त्रातव्यान्
तृतीया
त्रातव्येन
त्रातव्याभ्याम्
त्रातव्यैः
चतुर्थी
त्रातव्याय
त्रातव्याभ्याम्
त्रातव्येभ्यः
पञ्चमी
त्रातव्यात् / त्रातव्याद्
त्रातव्याभ्याम्
त्रातव्येभ्यः
षष्ठी
त्रातव्यस्य
त्रातव्ययोः
त्रातव्यानाम्
सप्तमी
त्रातव्ये
त्रातव्ययोः
त्रातव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रातव्यः
त्रातव्यौ
त्रातव्याः
सम्बोधन
त्रातव्य
त्रातव्यौ
त्रातव्याः
द्वितीया
त्रातव्यम्
त्रातव्यौ
त्रातव्यान्
तृतीया
त्रातव्येन
त्रातव्याभ्याम्
त्रातव्यैः
चतुर्थी
त्रातव्याय
त्रातव्याभ्याम्
त्रातव्येभ्यः
पञ्चमी
त्रातव्यात् / त्रातव्याद्
त्रातव्याभ्याम्
त्रातव्येभ्यः
षष्ठी
त्रातव्यस्य
त्रातव्ययोः
त्रातव्यानाम्
सप्तमी
त्रातव्ये
त्रातव्ययोः
त्रातव्येषु


अन्याः