त्रात शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रातः
त्रातौ
त्राताः
सम्बोधन
त्रात
त्रातौ
त्राताः
द्वितीया
त्रातम्
त्रातौ
त्रातान्
तृतीया
त्रातेन
त्राताभ्याम्
त्रातैः
चतुर्थी
त्राताय
त्राताभ्याम्
त्रातेभ्यः
पञ्चमी
त्रातात् / त्राताद्
त्राताभ्याम्
त्रातेभ्यः
षष्ठी
त्रातस्य
त्रातयोः
त्रातानाम्
सप्तमी
त्राते
त्रातयोः
त्रातेषु
 
एक
द्वि
बहु
प्रथमा
त्रातः
त्रातौ
त्राताः
सम्बोधन
त्रात
त्रातौ
त्राताः
द्वितीया
त्रातम्
त्रातौ
त्रातान्
तृतीया
त्रातेन
त्राताभ्याम्
त्रातैः
चतुर्थी
त्राताय
त्राताभ्याम्
त्रातेभ्यः
पञ्चमी
त्रातात् / त्राताद्
त्राताभ्याम्
त्रातेभ्यः
षष्ठी
त्रातस्य
त्रातयोः
त्रातानाम्
सप्तमी
त्राते
त्रातयोः
त्रातेषु


अन्याः