त्रपितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रपितव्यः
त्रपितव्यौ
त्रपितव्याः
सम्बोधन
त्रपितव्य
त्रपितव्यौ
त्रपितव्याः
द्वितीया
त्रपितव्यम्
त्रपितव्यौ
त्रपितव्यान्
तृतीया
त्रपितव्येन
त्रपितव्याभ्याम्
त्रपितव्यैः
चतुर्थी
त्रपितव्याय
त्रपितव्याभ्याम्
त्रपितव्येभ्यः
पञ्चमी
त्रपितव्यात् / त्रपितव्याद्
त्रपितव्याभ्याम्
त्रपितव्येभ्यः
षष्ठी
त्रपितव्यस्य
त्रपितव्ययोः
त्रपितव्यानाम्
सप्तमी
त्रपितव्ये
त्रपितव्ययोः
त्रपितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रपितव्यः
त्रपितव्यौ
त्रपितव्याः
सम्बोधन
त्रपितव्य
त्रपितव्यौ
त्रपितव्याः
द्वितीया
त्रपितव्यम्
त्रपितव्यौ
त्रपितव्यान्
तृतीया
त्रपितव्येन
त्रपितव्याभ्याम्
त्रपितव्यैः
चतुर्थी
त्रपितव्याय
त्रपितव्याभ्याम्
त्रपितव्येभ्यः
पञ्चमी
त्रपितव्यात् / त्रपितव्याद्
त्रपितव्याभ्याम्
त्रपितव्येभ्यः
षष्ठी
त्रपितव्यस्य
त्रपितव्ययोः
त्रपितव्यानाम्
सप्तमी
त्रपितव्ये
त्रपितव्ययोः
त्रपितव्येषु


अन्याः