त्रन्दितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रन्दितव्यः
त्रन्दितव्यौ
त्रन्दितव्याः
सम्बोधन
त्रन्दितव्य
त्रन्दितव्यौ
त्रन्दितव्याः
द्वितीया
त्रन्दितव्यम्
त्रन्दितव्यौ
त्रन्दितव्यान्
तृतीया
त्रन्दितव्येन
त्रन्दितव्याभ्याम्
त्रन्दितव्यैः
चतुर्थी
त्रन्दितव्याय
त्रन्दितव्याभ्याम्
त्रन्दितव्येभ्यः
पञ्चमी
त्रन्दितव्यात् / त्रन्दितव्याद्
त्रन्दितव्याभ्याम्
त्रन्दितव्येभ्यः
षष्ठी
त्रन्दितव्यस्य
त्रन्दितव्ययोः
त्रन्दितव्यानाम्
सप्तमी
त्रन्दितव्ये
त्रन्दितव्ययोः
त्रन्दितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रन्दितव्यः
त्रन्दितव्यौ
त्रन्दितव्याः
सम्बोधन
त्रन्दितव्य
त्रन्दितव्यौ
त्रन्दितव्याः
द्वितीया
त्रन्दितव्यम्
त्रन्दितव्यौ
त्रन्दितव्यान्
तृतीया
त्रन्दितव्येन
त्रन्दितव्याभ्याम्
त्रन्दितव्यैः
चतुर्थी
त्रन्दितव्याय
त्रन्दितव्याभ्याम्
त्रन्दितव्येभ्यः
पञ्चमी
त्रन्दितव्यात् / त्रन्दितव्याद्
त्रन्दितव्याभ्याम्
त्रन्दितव्येभ्यः
षष्ठी
त्रन्दितव्यस्य
त्रन्दितव्ययोः
त्रन्दितव्यानाम्
सप्तमी
त्रन्दितव्ये
त्रन्दितव्ययोः
त्रन्दितव्येषु


अन्याः