त्रन्दित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रन्दितः
त्रन्दितौ
त्रन्दिताः
सम्बोधन
त्रन्दित
त्रन्दितौ
त्रन्दिताः
द्वितीया
त्रन्दितम्
त्रन्दितौ
त्रन्दितान्
तृतीया
त्रन्दितेन
त्रन्दिताभ्याम्
त्रन्दितैः
चतुर्थी
त्रन्दिताय
त्रन्दिताभ्याम्
त्रन्दितेभ्यः
पञ्चमी
त्रन्दितात् / त्रन्दिताद्
त्रन्दिताभ्याम्
त्रन्दितेभ्यः
षष्ठी
त्रन्दितस्य
त्रन्दितयोः
त्रन्दितानाम्
सप्तमी
त्रन्दिते
त्रन्दितयोः
त्रन्दितेषु
 
एक
द्वि
बहु
प्रथमा
त्रन्दितः
त्रन्दितौ
त्रन्दिताः
सम्बोधन
त्रन्दित
त्रन्दितौ
त्रन्दिताः
द्वितीया
त्रन्दितम्
त्रन्दितौ
त्रन्दितान्
तृतीया
त्रन्दितेन
त्रन्दिताभ्याम्
त्रन्दितैः
चतुर्थी
त्रन्दिताय
त्रन्दिताभ्याम्
त्रन्दितेभ्यः
पञ्चमी
त्रन्दितात् / त्रन्दिताद्
त्रन्दिताभ्याम्
त्रन्दितेभ्यः
षष्ठी
त्रन्दितस्य
त्रन्दितयोः
त्रन्दितानाम्
सप्तमी
त्रन्दिते
त्रन्दितयोः
त्रन्दितेषु


अन्याः