त्रङ्गिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्गिका
त्रङ्गिके
त्रङ्गिकाः
सम्बोधन
त्रङ्गिके
त्रङ्गिके
त्रङ्गिकाः
द्वितीया
त्रङ्गिकाम्
त्रङ्गिके
त्रङ्गिकाः
तृतीया
त्रङ्गिकया
त्रङ्गिकाभ्याम्
त्रङ्गिकाभिः
चतुर्थी
त्रङ्गिकायै
त्रङ्गिकाभ्याम्
त्रङ्गिकाभ्यः
पञ्चमी
त्रङ्गिकायाः
त्रङ्गिकाभ्याम्
त्रङ्गिकाभ्यः
षष्ठी
त्रङ्गिकायाः
त्रङ्गिकयोः
त्रङ्गिकाणाम्
सप्तमी
त्रङ्गिकायाम्
त्रङ्गिकयोः
त्रङ्गिकासु
 
एक
द्वि
बहु
प्रथमा
त्रङ्गिका
त्रङ्गिके
त्रङ्गिकाः
सम्बोधन
त्रङ्गिके
त्रङ्गिके
त्रङ्गिकाः
द्वितीया
त्रङ्गिकाम्
त्रङ्गिके
त्रङ्गिकाः
तृतीया
त्रङ्गिकया
त्रङ्गिकाभ्याम्
त्रङ्गिकाभिः
चतुर्थी
त्रङ्गिकायै
त्रङ्गिकाभ्याम्
त्रङ्गिकाभ्यः
पञ्चमी
त्रङ्गिकायाः
त्रङ्गिकाभ्याम्
त्रङ्गिकाभ्यः
षष्ठी
त्रङ्गिकायाः
त्रङ्गिकयोः
त्रङ्गिकाणाम्
सप्तमी
त्रङ्गिकायाम्
त्रङ्गिकयोः
त्रङ्गिकासु