त्रङ्कणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रङ्कणीयः
त्रङ्कणीयौ
त्रङ्कणीयाः
सम्बोधन
त्रङ्कणीय
त्रङ्कणीयौ
त्रङ्कणीयाः
द्वितीया
त्रङ्कणीयम्
त्रङ्कणीयौ
त्रङ्कणीयान्
तृतीया
त्रङ्कणीयेन
त्रङ्कणीयाभ्याम्
त्रङ्कणीयैः
चतुर्थी
त्रङ्कणीयाय
त्रङ्कणीयाभ्याम्
त्रङ्कणीयेभ्यः
पञ्चमी
त्रङ्कणीयात् / त्रङ्कणीयाद्
त्रङ्कणीयाभ्याम्
त्रङ्कणीयेभ्यः
षष्ठी
त्रङ्कणीयस्य
त्रङ्कणीययोः
त्रङ्कणीयानाम्
सप्तमी
त्रङ्कणीये
त्रङ्कणीययोः
त्रङ्कणीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रङ्कणीयः
त्रङ्कणीयौ
त्रङ्कणीयाः
सम्बोधन
त्रङ्कणीय
त्रङ्कणीयौ
त्रङ्कणीयाः
द्वितीया
त्रङ्कणीयम्
त्रङ्कणीयौ
त्रङ्कणीयान्
तृतीया
त्रङ्कणीयेन
त्रङ्कणीयाभ्याम्
त्रङ्कणीयैः
चतुर्थी
त्रङ्कणीयाय
त्रङ्कणीयाभ्याम्
त्रङ्कणीयेभ्यः
पञ्चमी
त्रङ्कणीयात् / त्रङ्कणीयाद्
त्रङ्कणीयाभ्याम्
त्रङ्कणीयेभ्यः
षष्ठी
त्रङ्कणीयस्य
त्रङ्कणीययोः
त्रङ्कणीयानाम्
सप्तमी
त्रङ्कणीये
त्रङ्कणीययोः
त्रङ्कणीयेषु


अन्याः