त्रखिता शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रखिता
त्रखिते
त्रखिताः
सम्बोधन
त्रखिते
त्रखिते
त्रखिताः
द्वितीया
त्रखिताम्
त्रखिते
त्रखिताः
तृतीया
त्रखितया
त्रखिताभ्याम्
त्रखिताभिः
चतुर्थी
त्रखितायै
त्रखिताभ्याम्
त्रखिताभ्यः
पञ्चमी
त्रखितायाः
त्रखिताभ्याम्
त्रखिताभ्यः
षष्ठी
त्रखितायाः
त्रखितयोः
त्रखितानाम्
सप्तमी
त्रखितायाम्
त्रखितयोः
त्रखितासु
 
एक
द्वि
बहु
प्रथमा
त्रखिता
त्रखिते
त्रखिताः
सम्बोधन
त्रखिते
त्रखिते
त्रखिताः
द्वितीया
त्रखिताम्
त्रखिते
त्रखिताः
तृतीया
त्रखितया
त्रखिताभ्याम्
त्रखिताभिः
चतुर्थी
त्रखितायै
त्रखिताभ्याम्
त्रखिताभ्यः
पञ्चमी
त्रखितायाः
त्रखिताभ्याम्
त्रखिताभ्यः
षष्ठी
त्रखितायाः
त्रखितयोः
त्रखितानाम्
सप्तमी
त्रखितायाम्
त्रखितयोः
त्रखितासु


अन्याः