त्रक्षितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रक्षितव्यः
त्रक्षितव्यौ
त्रक्षितव्याः
सम्बोधन
त्रक्षितव्य
त्रक्षितव्यौ
त्रक्षितव्याः
द्वितीया
त्रक्षितव्यम्
त्रक्षितव्यौ
त्रक्षितव्यान्
तृतीया
त्रक्षितव्येन
त्रक्षितव्याभ्याम्
त्रक्षितव्यैः
चतुर्थी
त्रक्षितव्याय
त्रक्षितव्याभ्याम्
त्रक्षितव्येभ्यः
पञ्चमी
त्रक्षितव्यात् / त्रक्षितव्याद्
त्रक्षितव्याभ्याम्
त्रक्षितव्येभ्यः
षष्ठी
त्रक्षितव्यस्य
त्रक्षितव्ययोः
त्रक्षितव्यानाम्
सप्तमी
त्रक्षितव्ये
त्रक्षितव्ययोः
त्रक्षितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रक्षितव्यः
त्रक्षितव्यौ
त्रक्षितव्याः
सम्बोधन
त्रक्षितव्य
त्रक्षितव्यौ
त्रक्षितव्याः
द्वितीया
त्रक्षितव्यम्
त्रक्षितव्यौ
त्रक्षितव्यान्
तृतीया
त्रक्षितव्येन
त्रक्षितव्याभ्याम्
त्रक्षितव्यैः
चतुर्थी
त्रक्षितव्याय
त्रक्षितव्याभ्याम्
त्रक्षितव्येभ्यः
पञ्चमी
त्रक्षितव्यात् / त्रक्षितव्याद्
त्रक्षितव्याभ्याम्
त्रक्षितव्येभ्यः
षष्ठी
त्रक्षितव्यस्य
त्रक्षितव्ययोः
त्रक्षितव्यानाम्
सप्तमी
त्रक्षितव्ये
त्रक्षितव्ययोः
त्रक्षितव्येषु


अन्याः