त्रक्षणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रक्षणीयः
त्रक्षणीयौ
त्रक्षणीयाः
सम्बोधन
त्रक्षणीय
त्रक्षणीयौ
त्रक्षणीयाः
द्वितीया
त्रक्षणीयम्
त्रक्षणीयौ
त्रक्षणीयान्
तृतीया
त्रक्षणीयेन
त्रक्षणीयाभ्याम्
त्रक्षणीयैः
चतुर्थी
त्रक्षणीयाय
त्रक्षणीयाभ्याम्
त्रक्षणीयेभ्यः
पञ्चमी
त्रक्षणीयात् / त्रक्षणीयाद्
त्रक्षणीयाभ्याम्
त्रक्षणीयेभ्यः
षष्ठी
त्रक्षणीयस्य
त्रक्षणीययोः
त्रक्षणीयानाम्
सप्तमी
त्रक्षणीये
त्रक्षणीययोः
त्रक्षणीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रक्षणीयः
त्रक्षणीयौ
त्रक्षणीयाः
सम्बोधन
त्रक्षणीय
त्रक्षणीयौ
त्रक्षणीयाः
द्वितीया
त्रक्षणीयम्
त्रक्षणीयौ
त्रक्षणीयान्
तृतीया
त्रक्षणीयेन
त्रक्षणीयाभ्याम्
त्रक्षणीयैः
चतुर्थी
त्रक्षणीयाय
त्रक्षणीयाभ्याम्
त्रक्षणीयेभ्यः
पञ्चमी
त्रक्षणीयात् / त्रक्षणीयाद्
त्रक्षणीयाभ्याम्
त्रक्षणीयेभ्यः
षष्ठी
त्रक्षणीयस्य
त्रक्षणीययोः
त्रक्षणीयानाम्
सप्तमी
त्रक्षणीये
त्रक्षणीययोः
त्रक्षणीयेषु


अन्याः