त्रंसयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रंसयितव्यः
त्रंसयितव्यौ
त्रंसयितव्याः
सम्बोधन
त्रंसयितव्य
त्रंसयितव्यौ
त्रंसयितव्याः
द्वितीया
त्रंसयितव्यम्
त्रंसयितव्यौ
त्रंसयितव्यान्
तृतीया
त्रंसयितव्येन
त्रंसयितव्याभ्याम्
त्रंसयितव्यैः
चतुर्थी
त्रंसयितव्याय
त्रंसयितव्याभ्याम्
त्रंसयितव्येभ्यः
पञ्चमी
त्रंसयितव्यात् / त्रंसयितव्याद्
त्रंसयितव्याभ्याम्
त्रंसयितव्येभ्यः
षष्ठी
त्रंसयितव्यस्य
त्रंसयितव्ययोः
त्रंसयितव्यानाम्
सप्तमी
त्रंसयितव्ये
त्रंसयितव्ययोः
त्रंसयितव्येषु
 
एक
द्वि
बहु
प्रथमा
त्रंसयितव्यः
त्रंसयितव्यौ
त्रंसयितव्याः
सम्बोधन
त्रंसयितव्य
त्रंसयितव्यौ
त्रंसयितव्याः
द्वितीया
त्रंसयितव्यम्
त्रंसयितव्यौ
त्रंसयितव्यान्
तृतीया
त्रंसयितव्येन
त्रंसयितव्याभ्याम्
त्रंसयितव्यैः
चतुर्थी
त्रंसयितव्याय
त्रंसयितव्याभ्याम्
त्रंसयितव्येभ्यः
पञ्चमी
त्रंसयितव्यात् / त्रंसयितव्याद्
त्रंसयितव्याभ्याम्
त्रंसयितव्येभ्यः
षष्ठी
त्रंसयितव्यस्य
त्रंसयितव्ययोः
त्रंसयितव्यानाम्
सप्तमी
त्रंसयितव्ये
त्रंसयितव्ययोः
त्रंसयितव्येषु


अन्याः