त्रंसमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रंसमानः
त्रंसमानौ
त्रंसमानाः
सम्बोधन
त्रंसमान
त्रंसमानौ
त्रंसमानाः
द्वितीया
त्रंसमानम्
त्रंसमानौ
त्रंसमानान्
तृतीया
त्रंसमानेन
त्रंसमानाभ्याम्
त्रंसमानैः
चतुर्थी
त्रंसमानाय
त्रंसमानाभ्याम्
त्रंसमानेभ्यः
पञ्चमी
त्रंसमानात् / त्रंसमानाद्
त्रंसमानाभ्याम्
त्रंसमानेभ्यः
षष्ठी
त्रंसमानस्य
त्रंसमानयोः
त्रंसमानानाम्
सप्तमी
त्रंसमाने
त्रंसमानयोः
त्रंसमानेषु
 
एक
द्वि
बहु
प्रथमा
त्रंसमानः
त्रंसमानौ
त्रंसमानाः
सम्बोधन
त्रंसमान
त्रंसमानौ
त्रंसमानाः
द्वितीया
त्रंसमानम्
त्रंसमानौ
त्रंसमानान्
तृतीया
त्रंसमानेन
त्रंसमानाभ्याम्
त्रंसमानैः
चतुर्थी
त्रंसमानाय
त्रंसमानाभ्याम्
त्रंसमानेभ्यः
पञ्चमी
त्रंसमानात् / त्रंसमानाद्
त्रंसमानाभ्याम्
त्रंसमानेभ्यः
षष्ठी
त्रंसमानस्य
त्रंसमानयोः
त्रंसमानानाम्
सप्तमी
त्रंसमाने
त्रंसमानयोः
त्रंसमानेषु


अन्याः