त्रंसनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
त्रंसनीयः
त्रंसनीयौ
त्रंसनीयाः
सम्बोधन
त्रंसनीय
त्रंसनीयौ
त्रंसनीयाः
द्वितीया
त्रंसनीयम्
त्रंसनीयौ
त्रंसनीयान्
तृतीया
त्रंसनीयेन
त्रंसनीयाभ्याम्
त्रंसनीयैः
चतुर्थी
त्रंसनीयाय
त्रंसनीयाभ्याम्
त्रंसनीयेभ्यः
पञ्चमी
त्रंसनीयात् / त्रंसनीयाद्
त्रंसनीयाभ्याम्
त्रंसनीयेभ्यः
षष्ठी
त्रंसनीयस्य
त्रंसनीययोः
त्रंसनीयानाम्
सप्तमी
त्रंसनीये
त्रंसनीययोः
त्रंसनीयेषु
 
एक
द्वि
बहु
प्रथमा
त्रंसनीयः
त्रंसनीयौ
त्रंसनीयाः
सम्बोधन
त्रंसनीय
त्रंसनीयौ
त्रंसनीयाः
द्वितीया
त्रंसनीयम्
त्रंसनीयौ
त्रंसनीयान्
तृतीया
त्रंसनीयेन
त्रंसनीयाभ्याम्
त्रंसनीयैः
चतुर्थी
त्रंसनीयाय
त्रंसनीयाभ्याम्
त्रंसनीयेभ्यः
पञ्चमी
त्रंसनीयात् / त्रंसनीयाद्
त्रंसनीयाभ्याम्
त्रंसनीयेभ्यः
षष्ठी
त्रंसनीयस्य
त्रंसनीययोः
त्रंसनीयानाम्
सप्तमी
त्रंसनीये
त्रंसनीययोः
त्रंसनीयेषु


अन्याः