तोषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोषणीयः
तोषणीयौ
तोषणीयाः
सम्बोधन
तोषणीय
तोषणीयौ
तोषणीयाः
द्वितीया
तोषणीयम्
तोषणीयौ
तोषणीयान्
तृतीया
तोषणीयेन
तोषणीयाभ्याम्
तोषणीयैः
चतुर्थी
तोषणीयाय
तोषणीयाभ्याम्
तोषणीयेभ्यः
पञ्चमी
तोषणीयात् / तोषणीयाद्
तोषणीयाभ्याम्
तोषणीयेभ्यः
षष्ठी
तोषणीयस्य
तोषणीययोः
तोषणीयानाम्
सप्तमी
तोषणीये
तोषणीययोः
तोषणीयेषु
 
एक
द्वि
बहु
प्रथमा
तोषणीयः
तोषणीयौ
तोषणीयाः
सम्बोधन
तोषणीय
तोषणीयौ
तोषणीयाः
द्वितीया
तोषणीयम्
तोषणीयौ
तोषणीयान्
तृतीया
तोषणीयेन
तोषणीयाभ्याम्
तोषणीयैः
चतुर्थी
तोषणीयाय
तोषणीयाभ्याम्
तोषणीयेभ्यः
पञ्चमी
तोषणीयात् / तोषणीयाद्
तोषणीयाभ्याम्
तोषणीयेभ्यः
षष्ठी
तोषणीयस्य
तोषणीययोः
तोषणीयानाम्
सप्तमी
तोषणीये
तोषणीययोः
तोषणीयेषु


अन्याः