तोलनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोलनीयः
तोलनीयौ
तोलनीयाः
सम्बोधन
तोलनीय
तोलनीयौ
तोलनीयाः
द्वितीया
तोलनीयम्
तोलनीयौ
तोलनीयान्
तृतीया
तोलनीयेन
तोलनीयाभ्याम्
तोलनीयैः
चतुर्थी
तोलनीयाय
तोलनीयाभ्याम्
तोलनीयेभ्यः
पञ्चमी
तोलनीयात् / तोलनीयाद्
तोलनीयाभ्याम्
तोलनीयेभ्यः
षष्ठी
तोलनीयस्य
तोलनीययोः
तोलनीयानाम्
सप्तमी
तोलनीये
तोलनीययोः
तोलनीयेषु
 
एक
द्वि
बहु
प्रथमा
तोलनीयः
तोलनीयौ
तोलनीयाः
सम्बोधन
तोलनीय
तोलनीयौ
तोलनीयाः
द्वितीया
तोलनीयम्
तोलनीयौ
तोलनीयान्
तृतीया
तोलनीयेन
तोलनीयाभ्याम्
तोलनीयैः
चतुर्थी
तोलनीयाय
तोलनीयाभ्याम्
तोलनीयेभ्यः
पञ्चमी
तोलनीयात् / तोलनीयाद्
तोलनीयाभ्याम्
तोलनीयेभ्यः
षष्ठी
तोलनीयस्य
तोलनीययोः
तोलनीयानाम्
सप्तमी
तोलनीये
तोलनीययोः
तोलनीयेषु


अन्याः