तोभितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोभितव्यः
तोभितव्यौ
तोभितव्याः
सम्बोधन
तोभितव्य
तोभितव्यौ
तोभितव्याः
द्वितीया
तोभितव्यम्
तोभितव्यौ
तोभितव्यान्
तृतीया
तोभितव्येन
तोभितव्याभ्याम्
तोभितव्यैः
चतुर्थी
तोभितव्याय
तोभितव्याभ्याम्
तोभितव्येभ्यः
पञ्चमी
तोभितव्यात् / तोभितव्याद्
तोभितव्याभ्याम्
तोभितव्येभ्यः
षष्ठी
तोभितव्यस्य
तोभितव्ययोः
तोभितव्यानाम्
सप्तमी
तोभितव्ये
तोभितव्ययोः
तोभितव्येषु
 
एक
द्वि
बहु
प्रथमा
तोभितव्यः
तोभितव्यौ
तोभितव्याः
सम्बोधन
तोभितव्य
तोभितव्यौ
तोभितव्याः
द्वितीया
तोभितव्यम्
तोभितव्यौ
तोभितव्यान्
तृतीया
तोभितव्येन
तोभितव्याभ्याम्
तोभितव्यैः
चतुर्थी
तोभितव्याय
तोभितव्याभ्याम्
तोभितव्येभ्यः
पञ्चमी
तोभितव्यात् / तोभितव्याद्
तोभितव्याभ्याम्
तोभितव्येभ्यः
षष्ठी
तोभितव्यस्य
तोभितव्ययोः
तोभितव्यानाम्
सप्तमी
तोभितव्ये
तोभितव्ययोः
तोभितव्येषु


अन्याः