तोभनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोभनीयः
तोभनीयौ
तोभनीयाः
सम्बोधन
तोभनीय
तोभनीयौ
तोभनीयाः
द्वितीया
तोभनीयम्
तोभनीयौ
तोभनीयान्
तृतीया
तोभनीयेन
तोभनीयाभ्याम्
तोभनीयैः
चतुर्थी
तोभनीयाय
तोभनीयाभ्याम्
तोभनीयेभ्यः
पञ्चमी
तोभनीयात् / तोभनीयाद्
तोभनीयाभ्याम्
तोभनीयेभ्यः
षष्ठी
तोभनीयस्य
तोभनीययोः
तोभनीयानाम्
सप्तमी
तोभनीये
तोभनीययोः
तोभनीयेषु
 
एक
द्वि
बहु
प्रथमा
तोभनीयः
तोभनीयौ
तोभनीयाः
सम्बोधन
तोभनीय
तोभनीयौ
तोभनीयाः
द्वितीया
तोभनीयम्
तोभनीयौ
तोभनीयान्
तृतीया
तोभनीयेन
तोभनीयाभ्याम्
तोभनीयैः
चतुर्थी
तोभनीयाय
तोभनीयाभ्याम्
तोभनीयेभ्यः
पञ्चमी
तोभनीयात् / तोभनीयाद्
तोभनीयाभ्याम्
तोभनीयेभ्यः
षष्ठी
तोभनीयस्य
तोभनीययोः
तोभनीयानाम्
सप्तमी
तोभनीये
तोभनीययोः
तोभनीयेषु


अन्याः