तोजितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोजितव्यः
तोजितव्यौ
तोजितव्याः
सम्बोधन
तोजितव्य
तोजितव्यौ
तोजितव्याः
द्वितीया
तोजितव्यम्
तोजितव्यौ
तोजितव्यान्
तृतीया
तोजितव्येन
तोजितव्याभ्याम्
तोजितव्यैः
चतुर्थी
तोजितव्याय
तोजितव्याभ्याम्
तोजितव्येभ्यः
पञ्चमी
तोजितव्यात् / तोजितव्याद्
तोजितव्याभ्याम्
तोजितव्येभ्यः
षष्ठी
तोजितव्यस्य
तोजितव्ययोः
तोजितव्यानाम्
सप्तमी
तोजितव्ये
तोजितव्ययोः
तोजितव्येषु
 
एक
द्वि
बहु
प्रथमा
तोजितव्यः
तोजितव्यौ
तोजितव्याः
सम्बोधन
तोजितव्य
तोजितव्यौ
तोजितव्याः
द्वितीया
तोजितव्यम्
तोजितव्यौ
तोजितव्यान्
तृतीया
तोजितव्येन
तोजितव्याभ्याम्
तोजितव्यैः
चतुर्थी
तोजितव्याय
तोजितव्याभ्याम्
तोजितव्येभ्यः
पञ्चमी
तोजितव्यात् / तोजितव्याद्
तोजितव्याभ्याम्
तोजितव्येभ्यः
षष्ठी
तोजितव्यस्य
तोजितव्ययोः
तोजितव्यानाम्
सप्तमी
तोजितव्ये
तोजितव्ययोः
तोजितव्येषु


अन्याः