तोजयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तोजयितव्यः
तोजयितव्यौ
तोजयितव्याः
सम्बोधन
तोजयितव्य
तोजयितव्यौ
तोजयितव्याः
द्वितीया
तोजयितव्यम्
तोजयितव्यौ
तोजयितव्यान्
तृतीया
तोजयितव्येन
तोजयितव्याभ्याम्
तोजयितव्यैः
चतुर्थी
तोजयितव्याय
तोजयितव्याभ्याम्
तोजयितव्येभ्यः
पञ्चमी
तोजयितव्यात् / तोजयितव्याद्
तोजयितव्याभ्याम्
तोजयितव्येभ्यः
षष्ठी
तोजयितव्यस्य
तोजयितव्ययोः
तोजयितव्यानाम्
सप्तमी
तोजयितव्ये
तोजयितव्ययोः
तोजयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तोजयितव्यः
तोजयितव्यौ
तोजयितव्याः
सम्बोधन
तोजयितव्य
तोजयितव्यौ
तोजयितव्याः
द्वितीया
तोजयितव्यम्
तोजयितव्यौ
तोजयितव्यान्
तृतीया
तोजयितव्येन
तोजयितव्याभ्याम्
तोजयितव्यैः
चतुर्थी
तोजयितव्याय
तोजयितव्याभ्याम्
तोजयितव्येभ्यः
पञ्चमी
तोजयितव्यात् / तोजयितव्याद्
तोजयितव्याभ्याम्
तोजयितव्येभ्यः
षष्ठी
तोजयितव्यस्य
तोजयितव्ययोः
तोजयितव्यानाम्
सप्तमी
तोजयितव्ये
तोजयितव्ययोः
तोजयितव्येषु


अन्याः