तैत्तिर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तैत्तिरः
तैत्तिरौ
तैत्तिराः
सम्बोधन
तैत्तिर
तैत्तिरौ
तैत्तिराः
द्वितीया
तैत्तिरम्
तैत्तिरौ
तैत्तिरान्
तृतीया
तैत्तिरेण
तैत्तिराभ्याम्
तैत्तिरैः
चतुर्थी
तैत्तिराय
तैत्तिराभ्याम्
तैत्तिरेभ्यः
पञ्चमी
तैत्तिरात् / तैत्तिराद्
तैत्तिराभ्याम्
तैत्तिरेभ्यः
षष्ठी
तैत्तिरस्य
तैत्तिरयोः
तैत्तिराणाम्
सप्तमी
तैत्तिरे
तैत्तिरयोः
तैत्तिरेषु
 
एक
द्वि
बहु
प्रथमा
तैत्तिरः
तैत्तिरौ
तैत्तिराः
सम्बोधन
तैत्तिर
तैत्तिरौ
तैत्तिराः
द्वितीया
तैत्तिरम्
तैत्तिरौ
तैत्तिरान्
तृतीया
तैत्तिरेण
तैत्तिराभ्याम्
तैत्तिरैः
चतुर्थी
तैत्तिराय
तैत्तिराभ्याम्
तैत्तिरेभ्यः
पञ्चमी
तैत्तिरात् / तैत्तिराद्
तैत्तिराभ्याम्
तैत्तिरेभ्यः
षष्ठी
तैत्तिरस्य
तैत्तिरयोः
तैत्तिराणाम्
सप्तमी
तैत्तिरे
तैत्तिरयोः
तैत्तिरेषु


अन्याः