तेमितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेमितव्यः
तेमितव्यौ
तेमितव्याः
सम्बोधन
तेमितव्य
तेमितव्यौ
तेमितव्याः
द्वितीया
तेमितव्यम्
तेमितव्यौ
तेमितव्यान्
तृतीया
तेमितव्येन
तेमितव्याभ्याम्
तेमितव्यैः
चतुर्थी
तेमितव्याय
तेमितव्याभ्याम्
तेमितव्येभ्यः
पञ्चमी
तेमितव्यात् / तेमितव्याद्
तेमितव्याभ्याम्
तेमितव्येभ्यः
षष्ठी
तेमितव्यस्य
तेमितव्ययोः
तेमितव्यानाम्
सप्तमी
तेमितव्ये
तेमितव्ययोः
तेमितव्येषु
 
एक
द्वि
बहु
प्रथमा
तेमितव्यः
तेमितव्यौ
तेमितव्याः
सम्बोधन
तेमितव्य
तेमितव्यौ
तेमितव्याः
द्वितीया
तेमितव्यम्
तेमितव्यौ
तेमितव्यान्
तृतीया
तेमितव्येन
तेमितव्याभ्याम्
तेमितव्यैः
चतुर्थी
तेमितव्याय
तेमितव्याभ्याम्
तेमितव्येभ्यः
पञ्चमी
तेमितव्यात् / तेमितव्याद्
तेमितव्याभ्याम्
तेमितव्येभ्यः
षष्ठी
तेमितव्यस्य
तेमितव्ययोः
तेमितव्यानाम्
सप्तमी
तेमितव्ये
तेमितव्ययोः
तेमितव्येषु


अन्याः