तेगनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तेगनीयः
तेगनीयौ
तेगनीयाः
सम्बोधन
तेगनीय
तेगनीयौ
तेगनीयाः
द्वितीया
तेगनीयम्
तेगनीयौ
तेगनीयान्
तृतीया
तेगनीयेन
तेगनीयाभ्याम्
तेगनीयैः
चतुर्थी
तेगनीयाय
तेगनीयाभ्याम्
तेगनीयेभ्यः
पञ्चमी
तेगनीयात् / तेगनीयाद्
तेगनीयाभ्याम्
तेगनीयेभ्यः
षष्ठी
तेगनीयस्य
तेगनीययोः
तेगनीयानाम्
सप्तमी
तेगनीये
तेगनीययोः
तेगनीयेषु
 
एक
द्वि
बहु
प्रथमा
तेगनीयः
तेगनीयौ
तेगनीयाः
सम्बोधन
तेगनीय
तेगनीयौ
तेगनीयाः
द्वितीया
तेगनीयम्
तेगनीयौ
तेगनीयान्
तृतीया
तेगनीयेन
तेगनीयाभ्याम्
तेगनीयैः
चतुर्थी
तेगनीयाय
तेगनीयाभ्याम्
तेगनीयेभ्यः
पञ्चमी
तेगनीयात् / तेगनीयाद्
तेगनीयाभ्याम्
तेगनीयेभ्यः
षष्ठी
तेगनीयस्य
तेगनीययोः
तेगनीयानाम्
सप्तमी
तेगनीये
तेगनीययोः
तेगनीयेषु


अन्याः