तृष् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृट् / तृड्
तृषौ
तृषः
सम्बोधन
तृट् / तृड्
तृषौ
तृषः
द्वितीया
तृषम्
तृषौ
तृषः
तृतीया
तृषा
तृड्भ्याम्
तृड्भिः
चतुर्थी
तृषे
तृड्भ्याम्
तृड्भ्यः
पञ्चमी
तृषः
तृड्भ्याम्
तृड्भ्यः
षष्ठी
तृषः
तृषोः
तृषाम्
सप्तमी
तृषि
तृषोः
तृट्त्सु / तृट्सु
 
एक
द्वि
बहु
प्रथमा
तृट् / तृड्
तृषौ
तृषः
सम्बोधन
तृट् / तृड्
तृषौ
तृषः
द्वितीया
तृषम्
तृषौ
तृषः
तृतीया
तृषा
तृड्भ्याम्
तृड्भिः
चतुर्थी
तृषे
तृड्भ्याम्
तृड्भ्यः
पञ्चमी
तृषः
तृड्भ्याम्
तृड्भ्यः
षष्ठी
तृषः
तृषोः
तृषाम्
सप्तमी
तृषि
तृषोः
तृट्त्सु / तृट्सु