तृम्पितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृम्पितव्यः
तृम्पितव्यौ
तृम्पितव्याः
सम्बोधन
तृम्पितव्य
तृम्पितव्यौ
तृम्पितव्याः
द्वितीया
तृम्पितव्यम्
तृम्पितव्यौ
तृम्पितव्यान्
तृतीया
तृम्पितव्येन
तृम्पितव्याभ्याम्
तृम्पितव्यैः
चतुर्थी
तृम्पितव्याय
तृम्पितव्याभ्याम्
तृम्पितव्येभ्यः
पञ्चमी
तृम्पितव्यात् / तृम्पितव्याद्
तृम्पितव्याभ्याम्
तृम्पितव्येभ्यः
षष्ठी
तृम्पितव्यस्य
तृम्पितव्ययोः
तृम्पितव्यानाम्
सप्तमी
तृम्पितव्ये
तृम्पितव्ययोः
तृम्पितव्येषु
 
एक
द्वि
बहु
प्रथमा
तृम्पितव्यः
तृम्पितव्यौ
तृम्पितव्याः
सम्बोधन
तृम्पितव्य
तृम्पितव्यौ
तृम्पितव्याः
द्वितीया
तृम्पितव्यम्
तृम्पितव्यौ
तृम्पितव्यान्
तृतीया
तृम्पितव्येन
तृम्पितव्याभ्याम्
तृम्पितव्यैः
चतुर्थी
तृम्पितव्याय
तृम्पितव्याभ्याम्
तृम्पितव्येभ्यः
पञ्चमी
तृम्पितव्यात् / तृम्पितव्याद्
तृम्पितव्याभ्याम्
तृम्पितव्येभ्यः
षष्ठी
तृम्पितव्यस्य
तृम्पितव्ययोः
तृम्पितव्यानाम्
सप्तमी
तृम्पितव्ये
तृम्पितव्ययोः
तृम्पितव्येषु


अन्याः