तृण्ण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृण्णः
तृण्णौ
तृण्णाः
सम्बोधन
तृण्ण
तृण्णौ
तृण्णाः
द्वितीया
तृण्णम्
तृण्णौ
तृण्णान्
तृतीया
तृण्णेन
तृण्णाभ्याम्
तृण्णैः
चतुर्थी
तृण्णाय
तृण्णाभ्याम्
तृण्णेभ्यः
पञ्चमी
तृण्णात् / तृण्णाद्
तृण्णाभ्याम्
तृण्णेभ्यः
षष्ठी
तृण्णस्य
तृण्णयोः
तृण्णानाम्
सप्तमी
तृण्णे
तृण्णयोः
तृण्णेषु
 
एक
द्वि
बहु
प्रथमा
तृण्णः
तृण्णौ
तृण्णाः
सम्बोधन
तृण्ण
तृण्णौ
तृण्णाः
द्वितीया
तृण्णम्
तृण्णौ
तृण्णान्
तृतीया
तृण्णेन
तृण्णाभ्याम्
तृण्णैः
चतुर्थी
तृण्णाय
तृण्णाभ्याम्
तृण्णेभ्यः
पञ्चमी
तृण्णात् / तृण्णाद्
तृण्णाभ्याम्
तृण्णेभ्यः
षष्ठी
तृण्णस्य
तृण्णयोः
तृण्णानाम्
सप्तमी
तृण्णे
तृण्णयोः
तृण्णेषु


अन्याः