तृक्षित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तृक्षितः
तृक्षितौ
तृक्षिताः
सम्बोधन
तृक्षित
तृक्षितौ
तृक्षिताः
द्वितीया
तृक्षितम्
तृक्षितौ
तृक्षितान्
तृतीया
तृक्षितेन
तृक्षिताभ्याम्
तृक्षितैः
चतुर्थी
तृक्षिताय
तृक्षिताभ्याम्
तृक्षितेभ्यः
पञ्चमी
तृक्षितात् / तृक्षिताद्
तृक्षिताभ्याम्
तृक्षितेभ्यः
षष्ठी
तृक्षितस्य
तृक्षितयोः
तृक्षितानाम्
सप्तमी
तृक्षिते
तृक्षितयोः
तृक्षितेषु
 
एक
द्वि
बहु
प्रथमा
तृक्षितः
तृक्षितौ
तृक्षिताः
सम्बोधन
तृक्षित
तृक्षितौ
तृक्षिताः
द्वितीया
तृक्षितम्
तृक्षितौ
तृक्षितान्
तृतीया
तृक्षितेन
तृक्षिताभ्याम्
तृक्षितैः
चतुर्थी
तृक्षिताय
तृक्षिताभ्याम्
तृक्षितेभ्यः
पञ्चमी
तृक्षितात् / तृक्षिताद्
तृक्षिताभ्याम्
तृक्षितेभ्यः
षष्ठी
तृक्षितस्य
तृक्षितयोः
तृक्षितानाम्
सप्तमी
तृक्षिते
तृक्षितयोः
तृक्षितेषु


अन्याः