तूषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूषणीयः
तूषणीयौ
तूषणीयाः
सम्बोधन
तूषणीय
तूषणीयौ
तूषणीयाः
द्वितीया
तूषणीयम्
तूषणीयौ
तूषणीयान्
तृतीया
तूषणीयेन
तूषणीयाभ्याम्
तूषणीयैः
चतुर्थी
तूषणीयाय
तूषणीयाभ्याम्
तूषणीयेभ्यः
पञ्चमी
तूषणीयात् / तूषणीयाद्
तूषणीयाभ्याम्
तूषणीयेभ्यः
षष्ठी
तूषणीयस्य
तूषणीययोः
तूषणीयानाम्
सप्तमी
तूषणीये
तूषणीययोः
तूषणीयेषु
 
एक
द्वि
बहु
प्रथमा
तूषणीयः
तूषणीयौ
तूषणीयाः
सम्बोधन
तूषणीय
तूषणीयौ
तूषणीयाः
द्वितीया
तूषणीयम्
तूषणीयौ
तूषणीयान्
तृतीया
तूषणीयेन
तूषणीयाभ्याम्
तूषणीयैः
चतुर्थी
तूषणीयाय
तूषणीयाभ्याम्
तूषणीयेभ्यः
पञ्चमी
तूषणीयात् / तूषणीयाद्
तूषणीयाभ्याम्
तूषणीयेभ्यः
षष्ठी
तूषणीयस्य
तूषणीययोः
तूषणीयानाम्
सप्तमी
तूषणीये
तूषणीययोः
तूषणीयेषु


अन्याः