तूलित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूलितः
तूलितौ
तूलिताः
सम्बोधन
तूलित
तूलितौ
तूलिताः
द्वितीया
तूलितम्
तूलितौ
तूलितान्
तृतीया
तूलितेन
तूलिताभ्याम्
तूलितैः
चतुर्थी
तूलिताय
तूलिताभ्याम्
तूलितेभ्यः
पञ्चमी
तूलितात् / तूलिताद्
तूलिताभ्याम्
तूलितेभ्यः
षष्ठी
तूलितस्य
तूलितयोः
तूलितानाम्
सप्तमी
तूलिते
तूलितयोः
तूलितेषु
 
एक
द्वि
बहु
प्रथमा
तूलितः
तूलितौ
तूलिताः
सम्बोधन
तूलित
तूलितौ
तूलिताः
द्वितीया
तूलितम्
तूलितौ
तूलितान्
तृतीया
तूलितेन
तूलिताभ्याम्
तूलितैः
चतुर्थी
तूलिताय
तूलिताभ्याम्
तूलितेभ्यः
पञ्चमी
तूलितात् / तूलिताद्
तूलिताभ्याम्
तूलितेभ्यः
षष्ठी
तूलितस्य
तूलितयोः
तूलितानाम्
सप्तमी
तूलिते
तूलितयोः
तूलितेषु


अन्याः