तूरणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तूरणीयः
तूरणीयौ
तूरणीयाः
सम्बोधन
तूरणीय
तूरणीयौ
तूरणीयाः
द्वितीया
तूरणीयम्
तूरणीयौ
तूरणीयान्
तृतीया
तूरणीयेन
तूरणीयाभ्याम्
तूरणीयैः
चतुर्थी
तूरणीयाय
तूरणीयाभ्याम्
तूरणीयेभ्यः
पञ्चमी
तूरणीयात् / तूरणीयाद्
तूरणीयाभ्याम्
तूरणीयेभ्यः
षष्ठी
तूरणीयस्य
तूरणीययोः
तूरणीयानाम्
सप्तमी
तूरणीये
तूरणीययोः
तूरणीयेषु
 
एक
द्वि
बहु
प्रथमा
तूरणीयः
तूरणीयौ
तूरणीयाः
सम्बोधन
तूरणीय
तूरणीयौ
तूरणीयाः
द्वितीया
तूरणीयम्
तूरणीयौ
तूरणीयान्
तृतीया
तूरणीयेन
तूरणीयाभ्याम्
तूरणीयैः
चतुर्थी
तूरणीयाय
तूरणीयाभ्याम्
तूरणीयेभ्यः
पञ्चमी
तूरणीयात् / तूरणीयाद्
तूरणीयाभ्याम्
तूरणीयेभ्यः
षष्ठी
तूरणीयस्य
तूरणीययोः
तूरणीयानाम्
सप्तमी
तूरणीये
तूरणीययोः
तूरणीयेषु


अन्याः