तुलभीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुलभीयः
तुलभीयौ
तुलभीयाः
सम्बोधन
तुलभीय
तुलभीयौ
तुलभीयाः
द्वितीया
तुलभीयम्
तुलभीयौ
तुलभीयान्
तृतीया
तुलभीयेन
तुलभीयाभ्याम्
तुलभीयैः
चतुर्थी
तुलभीयाय
तुलभीयाभ्याम्
तुलभीयेभ्यः
पञ्चमी
तुलभीयात् / तुलभीयाद्
तुलभीयाभ्याम्
तुलभीयेभ्यः
षष्ठी
तुलभीयस्य
तुलभीययोः
तुलभीयानाम्
सप्तमी
तुलभीये
तुलभीययोः
तुलभीयेषु
 
एक
द्वि
बहु
प्रथमा
तुलभीयः
तुलभीयौ
तुलभीयाः
सम्बोधन
तुलभीय
तुलभीयौ
तुलभीयाः
द्वितीया
तुलभीयम्
तुलभीयौ
तुलभीयान्
तृतीया
तुलभीयेन
तुलभीयाभ्याम्
तुलभीयैः
चतुर्थी
तुलभीयाय
तुलभीयाभ्याम्
तुलभीयेभ्यः
पञ्चमी
तुलभीयात् / तुलभीयाद्
तुलभीयाभ्याम्
तुलभीयेभ्यः
षष्ठी
तुलभीयस्य
तुलभीययोः
तुलभीयानाम्
सप्तमी
तुलभीये
तुलभीययोः
तुलभीयेषु