तुम्बनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुम्बनीयः
तुम्बनीयौ
तुम्बनीयाः
सम्बोधन
तुम्बनीय
तुम्बनीयौ
तुम्बनीयाः
द्वितीया
तुम्बनीयम्
तुम्बनीयौ
तुम्बनीयान्
तृतीया
तुम्बनीयेन
तुम्बनीयाभ्याम्
तुम्बनीयैः
चतुर्थी
तुम्बनीयाय
तुम्बनीयाभ्याम्
तुम्बनीयेभ्यः
पञ्चमी
तुम्बनीयात् / तुम्बनीयाद्
तुम्बनीयाभ्याम्
तुम्बनीयेभ्यः
षष्ठी
तुम्बनीयस्य
तुम्बनीययोः
तुम्बनीयानाम्
सप्तमी
तुम्बनीये
तुम्बनीययोः
तुम्बनीयेषु
 
एक
द्वि
बहु
प्रथमा
तुम्बनीयः
तुम्बनीयौ
तुम्बनीयाः
सम्बोधन
तुम्बनीय
तुम्बनीयौ
तुम्बनीयाः
द्वितीया
तुम्बनीयम्
तुम्बनीयौ
तुम्बनीयान्
तृतीया
तुम्बनीयेन
तुम्बनीयाभ्याम्
तुम्बनीयैः
चतुर्थी
तुम्बनीयाय
तुम्बनीयाभ्याम्
तुम्बनीयेभ्यः
पञ्चमी
तुम्बनीयात् / तुम्बनीयाद्
तुम्बनीयाभ्याम्
तुम्बनीयेभ्यः
षष्ठी
तुम्बनीयस्य
तुम्बनीययोः
तुम्बनीयानाम्
सप्तमी
तुम्बनीये
तुम्बनीययोः
तुम्बनीयेषु


अन्याः