तुम्बक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुम्बकः
तुम्बकौ
तुम्बकाः
सम्बोधन
तुम्बक
तुम्बकौ
तुम्बकाः
द्वितीया
तुम्बकम्
तुम्बकौ
तुम्बकान्
तृतीया
तुम्बकेन
तुम्बकाभ्याम्
तुम्बकैः
चतुर्थी
तुम्बकाय
तुम्बकाभ्याम्
तुम्बकेभ्यः
पञ्चमी
तुम्बकात् / तुम्बकाद्
तुम्बकाभ्याम्
तुम्बकेभ्यः
षष्ठी
तुम्बकस्य
तुम्बकयोः
तुम्बकानाम्
सप्तमी
तुम्बके
तुम्बकयोः
तुम्बकेषु
 
एक
द्वि
बहु
प्रथमा
तुम्बकः
तुम्बकौ
तुम्बकाः
सम्बोधन
तुम्बक
तुम्बकौ
तुम्बकाः
द्वितीया
तुम्बकम्
तुम्बकौ
तुम्बकान्
तृतीया
तुम्बकेन
तुम्बकाभ्याम्
तुम्बकैः
चतुर्थी
तुम्बकाय
तुम्बकाभ्याम्
तुम्बकेभ्यः
पञ्चमी
तुम्बकात् / तुम्बकाद्
तुम्बकाभ्याम्
तुम्बकेभ्यः
षष्ठी
तुम्बकस्य
तुम्बकयोः
तुम्बकानाम्
सप्तमी
तुम्बके
तुम्बकयोः
तुम्बकेषु


अन्याः