तुत्थितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुत्थितव्यः
तुत्थितव्यौ
तुत्थितव्याः
सम्बोधन
तुत्थितव्य
तुत्थितव्यौ
तुत्थितव्याः
द्वितीया
तुत्थितव्यम्
तुत्थितव्यौ
तुत्थितव्यान्
तृतीया
तुत्थितव्येन
तुत्थितव्याभ्याम्
तुत्थितव्यैः
चतुर्थी
तुत्थितव्याय
तुत्थितव्याभ्याम्
तुत्थितव्येभ्यः
पञ्चमी
तुत्थितव्यात् / तुत्थितव्याद्
तुत्थितव्याभ्याम्
तुत्थितव्येभ्यः
षष्ठी
तुत्थितव्यस्य
तुत्थितव्ययोः
तुत्थितव्यानाम्
सप्तमी
तुत्थितव्ये
तुत्थितव्ययोः
तुत्थितव्येषु
 
एक
द्वि
बहु
प्रथमा
तुत्थितव्यः
तुत्थितव्यौ
तुत्थितव्याः
सम्बोधन
तुत्थितव्य
तुत्थितव्यौ
तुत्थितव्याः
द्वितीया
तुत्थितव्यम्
तुत्थितव्यौ
तुत्थितव्यान्
तृतीया
तुत्थितव्येन
तुत्थितव्याभ्याम्
तुत्थितव्यैः
चतुर्थी
तुत्थितव्याय
तुत्थितव्याभ्याम्
तुत्थितव्येभ्यः
पञ्चमी
तुत्थितव्यात् / तुत्थितव्याद्
तुत्थितव्याभ्याम्
तुत्थितव्येभ्यः
षष्ठी
तुत्थितव्यस्य
तुत्थितव्ययोः
तुत्थितव्यानाम्
सप्तमी
तुत्थितव्ये
तुत्थितव्ययोः
तुत्थितव्येषु


अन्याः