तुत्थित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुत्थितः
तुत्थितौ
तुत्थिताः
सम्बोधन
तुत्थित
तुत्थितौ
तुत्थिताः
द्वितीया
तुत्थितम्
तुत्थितौ
तुत्थितान्
तृतीया
तुत्थितेन
तुत्थिताभ्याम्
तुत्थितैः
चतुर्थी
तुत्थिताय
तुत्थिताभ्याम्
तुत्थितेभ्यः
पञ्चमी
तुत्थितात् / तुत्थिताद्
तुत्थिताभ्याम्
तुत्थितेभ्यः
षष्ठी
तुत्थितस्य
तुत्थितयोः
तुत्थितानाम्
सप्तमी
तुत्थिते
तुत्थितयोः
तुत्थितेषु
 
एक
द्वि
बहु
प्रथमा
तुत्थितः
तुत्थितौ
तुत्थिताः
सम्बोधन
तुत्थित
तुत्थितौ
तुत्थिताः
द्वितीया
तुत्थितम्
तुत्थितौ
तुत्थितान्
तृतीया
तुत्थितेन
तुत्थिताभ्याम्
तुत्थितैः
चतुर्थी
तुत्थिताय
तुत्थिताभ्याम्
तुत्थितेभ्यः
पञ्चमी
तुत्थितात् / तुत्थिताद्
तुत्थिताभ्याम्
तुत्थितेभ्यः
षष्ठी
तुत्थितस्य
तुत्थितयोः
तुत्थितानाम्
सप्तमी
तुत्थिते
तुत्थितयोः
तुत्थितेषु


अन्याः