तुत्थयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुत्थयितव्यः
तुत्थयितव्यौ
तुत्थयितव्याः
सम्बोधन
तुत्थयितव्य
तुत्थयितव्यौ
तुत्थयितव्याः
द्वितीया
तुत्थयितव्यम्
तुत्थयितव्यौ
तुत्थयितव्यान्
तृतीया
तुत्थयितव्येन
तुत्थयितव्याभ्याम्
तुत्थयितव्यैः
चतुर्थी
तुत्थयितव्याय
तुत्थयितव्याभ्याम्
तुत्थयितव्येभ्यः
पञ्चमी
तुत्थयितव्यात् / तुत्थयितव्याद्
तुत्थयितव्याभ्याम्
तुत्थयितव्येभ्यः
षष्ठी
तुत्थयितव्यस्य
तुत्थयितव्ययोः
तुत्थयितव्यानाम्
सप्तमी
तुत्थयितव्ये
तुत्थयितव्ययोः
तुत्थयितव्येषु
 
एक
द्वि
बहु
प्रथमा
तुत्थयितव्यः
तुत्थयितव्यौ
तुत्थयितव्याः
सम्बोधन
तुत्थयितव्य
तुत्थयितव्यौ
तुत्थयितव्याः
द्वितीया
तुत्थयितव्यम्
तुत्थयितव्यौ
तुत्थयितव्यान्
तृतीया
तुत्थयितव्येन
तुत्थयितव्याभ्याम्
तुत्थयितव्यैः
चतुर्थी
तुत्थयितव्याय
तुत्थयितव्याभ्याम्
तुत्थयितव्येभ्यः
पञ्चमी
तुत्थयितव्यात् / तुत्थयितव्याद्
तुत्थयितव्याभ्याम्
तुत्थयितव्येभ्यः
षष्ठी
तुत्थयितव्यस्य
तुत्थयितव्ययोः
तुत्थयितव्यानाम्
सप्तमी
तुत्थयितव्ये
तुत्थयितव्ययोः
तुत्थयितव्येषु


अन्याः