तुत्थमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुत्थमानः
तुत्थमानौ
तुत्थमानाः
सम्बोधन
तुत्थमान
तुत्थमानौ
तुत्थमानाः
द्वितीया
तुत्थमानम्
तुत्थमानौ
तुत्थमानान्
तृतीया
तुत्थमानेन
तुत्थमानाभ्याम्
तुत्थमानैः
चतुर्थी
तुत्थमानाय
तुत्थमानाभ्याम्
तुत्थमानेभ्यः
पञ्चमी
तुत्थमानात् / तुत्थमानाद्
तुत्थमानाभ्याम्
तुत्थमानेभ्यः
षष्ठी
तुत्थमानस्य
तुत्थमानयोः
तुत्थमानानाम्
सप्तमी
तुत्थमाने
तुत्थमानयोः
तुत्थमानेषु
 
एक
द्वि
बहु
प्रथमा
तुत्थमानः
तुत्थमानौ
तुत्थमानाः
सम्बोधन
तुत्थमान
तुत्थमानौ
तुत्थमानाः
द्वितीया
तुत्थमानम्
तुत्थमानौ
तुत्थमानान्
तृतीया
तुत्थमानेन
तुत्थमानाभ्याम्
तुत्थमानैः
चतुर्थी
तुत्थमानाय
तुत्थमानाभ्याम्
तुत्थमानेभ्यः
पञ्चमी
तुत्थमानात् / तुत्थमानाद्
तुत्थमानाभ्याम्
तुत्थमानेभ्यः
षष्ठी
तुत्थमानस्य
तुत्थमानयोः
तुत्थमानानाम्
सप्तमी
तुत्थमाने
तुत्थमानयोः
तुत्थमानेषु


अन्याः