तुत्थनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुत्थनीयः
तुत्थनीयौ
तुत्थनीयाः
सम्बोधन
तुत्थनीय
तुत्थनीयौ
तुत्थनीयाः
द्वितीया
तुत्थनीयम्
तुत्थनीयौ
तुत्थनीयान्
तृतीया
तुत्थनीयेन
तुत्थनीयाभ्याम्
तुत्थनीयैः
चतुर्थी
तुत्थनीयाय
तुत्थनीयाभ्याम्
तुत्थनीयेभ्यः
पञ्चमी
तुत्थनीयात् / तुत्थनीयाद्
तुत्थनीयाभ्याम्
तुत्थनीयेभ्यः
षष्ठी
तुत्थनीयस्य
तुत्थनीययोः
तुत्थनीयानाम्
सप्तमी
तुत्थनीये
तुत्थनीययोः
तुत्थनीयेषु
 
एक
द्वि
बहु
प्रथमा
तुत्थनीयः
तुत्थनीयौ
तुत्थनीयाः
सम्बोधन
तुत्थनीय
तुत्थनीयौ
तुत्थनीयाः
द्वितीया
तुत्थनीयम्
तुत्थनीयौ
तुत्थनीयान्
तृतीया
तुत्थनीयेन
तुत्थनीयाभ्याम्
तुत्थनीयैः
चतुर्थी
तुत्थनीयाय
तुत्थनीयाभ्याम्
तुत्थनीयेभ्यः
पञ्चमी
तुत्थनीयात् / तुत्थनीयाद्
तुत्थनीयाभ्याम्
तुत्थनीयेभ्यः
षष्ठी
तुत्थनीयस्य
तुत्थनीययोः
तुत्थनीयानाम्
सप्तमी
तुत्थनीये
तुत्थनीययोः
तुत्थनीयेषु


अन्याः